________________
३१७६
भारद्वाजस्मृतिः तज्जातिनालं तस्य स्यात् कुशनालमथापि वा। स्वर्णतन्तुकृतादीनामलाभे धनसोमपाम् ॥३६॥ शुद्धमृण्मणिसंप्रोता कुशनाली प्रशस्यते । समक्षमृन्मणिस्तक्षः तंत्तुकृतंत्तुकर्तने ॥३७॥ यज्ञोपवीतस्य भवेज्जातु चिह्न द्विजन्मनः । अस्य शुद्धिर्जनस्पृष्टिोपो ह्यस्माञ्चकारणात् ॥३८|| आस्तृश्यलोत्पादेषः (?) तन्तुयंत्रो न शस्यते। अतिसूक्ष्ममतिस्थूलं शीपं निम्नोन्नतं च यत् ॥३६।। यत्नेन कीर्तितमपि द्विजः सूत्रं तदुत्सृजेत् । म्लानं यंत्रक्रियायुक्त उपयुक्तसुरैधृतं ।।४०॥ दग्धं तष्टं मुष्टिकाद्यैः यत्तत्सूत्रं परित्यजेत् । पूयंशोणितविण्मूत्रश्लेष्मोच्छिष्टैश्च यद्यपि ॥४१॥ संस्पृष्टं तद्भवेत्सूत्रं उपवीतकृतौ न हि। उपक्रम्य प्रतिपदं यावत्स्यात्पूर्णिमावधि ॥४२॥ शुक्लपक्षःस्मृतस्तावत्प्राह मध्याह्नतः पुरा । स्वाध्यायोक्ततिथौ पुण्ये नक्षत्रे शुभवासरे ॥४३॥ प्राह शुचिः शुचौ देशे ब्रह्मसूत्रं प्रकल्पयेत् । स्वाध्यायपठने योग्यास्तिथयो या प्रकीर्तिताः ॥४४॥ ताश्च स्वाध्यायतिथयो पक्षान्ते पुण्यहानि च । चित्राश्विनीशतभिषकस्वातिपुष्याःपुनर्वसू ॥४॥ हस्तचित्रविष्टानुराधा(विशाखानु)रेवतीरोहिणीप्रभम् । उत्तरत्रितयं मूलविशाखा हरितारकम् ॥४६॥