________________
गृहस्थधर्मवर्णनम्
केचिच्छरमयीं पत्नीं नित्यकर्मणि
कारयेत् ।
माहिषम् ॥ १४६ ॥
होमार्थं गोघृतं ग्राह्यं तदलाभे तु आजं वा तदलाभे तु साक्षात्तैलं ग्रहिष्यते । यः शूद्रादधिगम्यार्थमग्निहोत्रं करोति चेत् ॥ १५० ॥ दाता तत्फलमाप्नोति कर्ता तु नरकं व्रजेत् । ऋत्विजस्ते हि शूद्राः स्युः ब्रह्मवादिषु गर्हिताः || १५१ ।। मेरुमन्दरतुल्यानि वाजपेयशतानि च । कन्याकोटिप्रदानं च समं सामयिकाहुतेः ॥१५२ || कृतदारो न वै तिष्ठेत् क्षणमप्यग्निना विना । तिष्ठेत चेद्विजो ब्राह्मं त्यक्त्वा तु पतितो भवेत् ॥ १५३ ॥ समिदात्मसमारूढो द्विकालमहुतस्तथा । धारणाग्निश्चतुर्वारं स वहिलौकिको भवेत् ॥ १५४ ॥ आरोपिताग्नेः समिधस्तु नाशे
सीमादिलंघे च पराग्निवेश ।
२६३७
अयाश्च मन्त्रेण चतुगृहीत्वा
तेनैव मन्त्रेण सकृज्जुहोति ॥ १५५ ॥ ब्रह्मयज्ञे जपेत्सूक्त पौरुषं चिन्तयन् हरिम् । स सर्वान् जपते वेदान् सांगोपांगविधानतः ॥ १५६ ॥ वेदाक्षराणि यावन्ति नियुञ्ज्यादर्थकारणात् । तावतीं ब्रह्महत्यां वै वेदविक्रय्यवाप्नुयात् ॥१५७॥ प्रख्यापनं प्राध्ययनं प्रश्नपूवं प्रतिग्रहः । याजनाध्यापने वादः षड्विधो वेदविक्रयः || १५८||