SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २७६४ . लोहितस्मृतिः सुगन्धद्रव्यसद्वस्त्रकञ्चुकस्रककज्जलाः । निखिलास्वप्यवस्थासु संसेव्यास्त्वाभिरित्यपि ॥६६॥ नित्यभव्याय स मुनिरुवाच पुलहः पुरा । भौमवारे शुक्रवारे निमज्जन्ती धराजले ॥६६६।। सपतिं वनितां साध्वीं दृष्ट्वा तद्दोषशान्तये । पद्मानने पद्म उरु पद्माक्षी पद्मसंभवे ॥६६७।। त्वं मां भजस्व भद्राक्षि येन सौख्यं लभाम्यहम् । इति मन्त्रं श्रियोमूलं समुच्चार्योदकेन वा ॥६६८।। नेत्रे प्रक्षाल्य नोचेत्तु नवनीतेन माष्टिं च । उदुत्त्येन ततस्सूर्य प्राङ्मुखस्त्ववलोकयेत् ॥६६६।। तथैवमवशादृष्ट्वा विश्वस्तां रक्तदन्तकाम् । ताम्बूलरञ्जितमुखीं सुगन्धालिप्तगात्रकाम् ॥६७०।। स्वतन्त्रां वातिहासां वा काल्योद्वर्तितविग्रहाम् । विचित्रवस्त्रां वा तद्वच्छलक्ष्णकायां सुचित्रिताम् ॥६७१।। अतिवैदग्ध्यमापन्नां अत्यन्तोत्कटवादिनीम् । क्षुद्रकण्टकतच्चित्रक्रियमाणाङ्गको पुनः ॥६७२।। तदा तदा भूषणाध्या(व्यां) वस्तुनीलितदुर्दतीम् । स्वर्णादिसूत्रखचितविद्रुमाच्छाक्षमालिकाम् ॥६७३।। व्यूहाधिपत्यं कुर्वन्ती दानमानादिदुर्नयैः । परद्रव्याणि स्वीयत्वबुद्धय व स्वजनैः कलौ ॥६७४।। प्राहयन्ती धर्ममात्रव्याजेनैव निरन्तरम् । सन्तोऽपि भ्रामयन्ती तु सत्कुलैकविभीषिका ॥६७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy