SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ दुराचाररतारण्डां दृष्ट्वाप्रायश्चित्तवर्णनम् रण्डां तथाविधां दृष्ट्वा दुष्टचित्तां प्रतारकाम् । प्राणायामत्रयं कृत्वा पादप्रक्षालनात्परम् ॥६७६॥ उपस्थाय च सप्ताश्वं उद्वयद्वयतो हरिम् । संस्मृत्य व्याहृती जप्त्वा चेदं विष्णुं सकृज्जपेत् ॥६७७|| राजा चेत्तादृशींश्रुत्वा पृष्ट्वा वा सद्य एव वै 1 स्वदेशादुद्वसेन्नोचेच्छ्र यो भव्यं न विन्दति ॥६७८।। धनवन्तमदातारं दरिद्रमतपखिनम् । कण्ठे बद्ध्वा शिलां गुर्वी सिन्धुमध्ये विनिक्षिपेत् ॥६७६॥ सतोऽपि नित्यं दुर्भार्गग्राहकस्य दुरात्मनः । प्राप्तस्यात्यन्तमित्रत्वं शिक्षा तेन ह्यभाषणम् ||६८०|| दासीप्राणहरो दण्डः शिरोमुण्डनमुच्यते । रहस्यधेनु बालघ्न्याः प्रादायास्तथैव च ॥६८२॥ विषप्रदास्यद रण्डोऽयं धर्मशास्त्रैकनिश्चितः । तच्चूर्णक्षुद्रपाषाणवह्निना वर्ष्यदीपनम् ॥ ६८२ ॥ महावाते प्रचलति रात्रौद्वषेण दाहिनः । ग्रामं वीथीं गृहं वापि दण्डोऽयं देवनिर्मितः ||६८३|| ग्रामाद्बहिः शिरश्छित्त्वा तरुशूलाधिरोहणम् । सर्वं चतुर्थवर्णादिजनो पापालयोऽनिशम् ||६८४|| धेनुचौयं वाहचौथं मेषचौयं तथाविधम् । पुनरन्यानि चौर्याणि कुर्वन्नेव तदा तदा || ६८५ ।! अवशात्सङ्गृहीतश्चेत् बहुलोकापकारकः । सन्ताड्य तं भ्रामयित्वा सर्वा वीथीस्समाकुलाः ||६८६|| २७६५
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy