________________
२७६६.
लोहितस्मृतिः घोषयित्वा विशेषेण यद्यचत्तस्य सषितम् । शनैः शनैरुपायेन समादायातिकौशलात् ॥६८७।। त्वां वयं मोचयिष्याम इत्युक्त्वा तत्कृताः पुरा। यत्र तत्र क्रियास्तास्ता ज्ञात्वा तन्मुखतः पुनः ॥६८८।। चो(चौ)रान्तरादिदुष्टौघान् विज्ञाय तदनन्तरम् । निगलेन पुनस्सम्यक् ग्रन्थयित्वा तदा तदा ॥६८६।। ताडयित्वा स्थापयित्वा बन्धयित्वातिनिष्ठुरम् । अखिलं तावक कृत्यं सम्यग्वदसि चेत्तदा ॥६६॥ निश्चयान्मोचयिष्यामो न चेन्मुक्तिस्तु तेन हि । त्रिवारमेवं संशोध्य पश्चाल्लब्धानि तन्मुखात् ॥६६॥ द्रव्याणि धर्मकृत्येषु योजयित्वा ततश्च तम् । करमेकं पादमेकं खण्डयित्वा विमोचयेत् ॥६॥२॥ गजचोरं महाघोरे पल्वले गजसड्महे । पुराकृते तादृशेऽस्मिन् कृतेऽद्यापि घने तथा ॥६६॥ पातयित्वा खनित्वैनं प्रच्छाद्यस्तम्भमूलके । काष्ठनिखातैः पृथुलैः हन्यादेवाविचारयन् ॥६६४॥ एडूकत्रोटने दक्षं तत्काले तमसि स्थिते । नैपुण्यधावनपरं ग्रहणायागतान् जनान् ॥६६॥ कृतप्रहारं खड्गेन गृहीतमवशाजनैः। चोरं सद्यस्ताडयित्वा करौच्छित्त्वा प्रवासयेत् ॥६६६।। यदि तेन हतः कोपि तस्मिन्काले विशेषतः । हिंसिताः स्युः परे क्रौर्याइण्डयित्वा प्रमापयेत्(प्रवासयेत्)६६७