SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ नानादण्ड्यकर्मसुदण्डविधानवर्णनम् २७६७ यदि चेद् ब्राह्मणो दुष्टश्चोरस्तत्रापि हिंसकः। तस्मिन्काले विशेषेण खण्डदण्डादिभिर्जनान् ॥६६॥ गृहीतोऽयं हतान्कृत्वा तमेनं निगलेन वै। बन्धयित्वा पीडयित्वा शोधयित्वा तदा तदा ।।६।। संवत्सरात्परं यत्नात्कृत्वैवाक्षतमव्रणम् । सर्वाङ्गवपनं कृत्वा घोषयित्वा पुरे स्वके ॥७००। गर्दभारोहणेनाथ राष्ट्रादस्माद्विसर्जयेत् । सर्वेष्वपि च कार्येषु चातिरेषु केवलम् ॥७०१।। कृतेष्वपि तथा तेन त्वक्षतो ब्राह्मणो व्रजेत् । स्त्रीणां न हिंसाविहिता चातिक रेषु कर्मसु ॥७०२।। बालनीनां तु रागेण परेषां स्वस्य वा पुनः । क्षुद्रशूलशिलावह्निविग्रहैकप्रदाहतिः ॥७०३॥ प्रपातनं प्रकथितं ब्राह्मणीनां तु केवलम् । केशानां लुब्छनं कृत्वा च्छिन्नं कृत्वा यथातथम् ॥७०४॥ श्वदण्डध्वजशूलापस्मारचक्रादिभिः सदा । गदभारोहणादेव देशादुच्चाटनं स्मृतम् ॥७०।। अजितोऽस्मीति वक्तारं जितं न्याये न शास्त्रतः । सभायां तं पराजित्य दूषयित्वा प्रवासयेत् ॥७०६।। दुष्टं सतो दूषयन्तं स्वकार्यायान्वहं खलम् । त्यक्तकापट्यकौटिल्यान्मोहयन्तमभीक्ष्णशः ॥७०७॥ भेदयन्तं भीषयन्तं हेतुवाक्यादिभीषणैः।। तत्सज्जनाकारमानं सज्जनद्वषिणं तराम् ॥७०८।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy