________________
२७६८ . लोहितस्मृतिः
सक्रियाचरणव्याजदुष्टकार्यैककारिणम् । कोपेयं कर्कशं करं सामान्यद्रव्यहारिणम् ॥७०६।। ग्रामद्रोहजनद्रोहसर्वद्रोहैकलोलुपम् । विद्याविहीनं पिशुनं पामरं पापचेतसम् ॥७१०॥ यत्नेन राजा निश्चित्य कालेन महता शनैः । जनवाक्येन महतां चर्यया भाषणे न च ॥७११।। पूर्वोक्तान् शिक्षयेत्सम्यक् सत्पथे विनिवेशयेत् । तस्योपायांश्च वक्ष्यामि स्पष्टाय विशदाय च ।।७१२।। स्वामिना स्वामिनं कार्यकाले तस्मिन्समागते । विवदन्तं समत्वेन सद्यस्सम्यक्प्रताडयेत् ॥७१३।। अज्ञं सभायां विदुपा समत्वेनैव निर्भयम् । विवदन्तं धराधीशः सन्ताड्योद्वासयेद्वहिः ॥७१४।। अश्रोत्रियं श्रोत्रियेण विवदन्तं सभास्वति । तूष्णीं विनैव मर्यादां दमं कुर्यात्तु हुङ्क्तेः ॥७१।। ग्रामे राष्ट्र च सर्वत्र प्राधान्येन चिरात्सितान् । महात्मनो महाभागान् दुष्टान् केचन सङ्घशः ।।७१६।। मिलित्वा तक्रियाः पौर्वापर्यमर्यादया कृताः । यवादन्यथयन्तो वै नास्माकं सम्मतिः परा ॥७१७|| इयमित्येव ये दुष्टा तान्सद्योनिर्दयं नृपः । एकदा भीषयेच्चेत्तु दण्डसमहणात्परम् ॥७१८।।