________________
नयमाप्रराज्येसर्वेषांसुखित्ववर्णनम २७६६ अनया निखिलाश्चापि सद्यश्शान्ता भवन्ति हि। अनयानामभावे तु लोकोऽयं सुखमश्नुते ॥७१।। लोको यदा सुखी राजा तदा सर्वान्मनोरथान् । अवशादेव लभते नात्र कार्या विचारणा ॥२०॥ इतीदं कथितं शास्त्रं लोहितेन महात्मना । हिताय सर्वलोकानां सारमुद्धत्य शास्त्रतः ॥७२१॥
श्रीलोहितस्मृतिः समाना।