SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः॥ * नारायणस्मृतिः * प्रथमोऽध्यायः नारायणदुर्वाससो सम्बादः एकदा नैमिषारण्ये ब्रह्मर्षिगणसेविते । नारायणो महायोगी दूर्वाससमपृच्छत ॥१॥ भगवन् मुनिशार्दूल सर्वधर्मभृतांवर । काले कलियुगे पुण्यधर्मे लुप्ते भुवस्स्थले ॥२॥ सर्वपापप्रशमनी प्रायश्चित्तविधिः कथम् । पापाः कतिविधाः प्रोक्ता विस्तरेण वदस्व मे ॥३॥ दुर्वासा उवाच । नारायण महायोगिन् शृणु विस्तरतो मम । कृते युगे चतुष्पादो धर्मों वर्द्धति वर्द्धति(ते)॥४॥ त्रेतायुगे तु सम्प्राप्ते पादहीनो भवेद्वषः । द्वापरे समनुप्राप्ते द्विपादाभ्यां वृषस्थितः ॥५॥ ततः कलियुगे प्राप्ते पादेनैकेन तिष्ठति । ततः कृतो युगःश्रेष्ठो मध्यमस्तदनन्तरम् ॥६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy