________________
महापातकोपपातकवर्णनम् २७७१ अधमो द्वापरयुगः कलिस्स्यादधमाधमः । कृते कृते युगे पापे तद्दशं संपरित्यजेत् ॥७॥ त्रेतायां ग्राममात्रं तु द्वापरे कुलमुसृजेत् । कलौ युगे विशेषेण कर्तारं तु परित्यजेत् ॥८॥ कृतत्रेताद्वापरे (षु) तु मरणान्तादिनिष्कृतिः। कलौ युगे तु सम्प्राप्ते मरणान्ता न निष्कृतिः ॥६॥ पापा नवविधाः प्रोक्ताः सावधानतया शृणु। ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥१०॥ य एतै (स्सह) संयोगी महापातकिनस्त्विमे । अतिदेशादमीषां यदातिदेशिकमुच्यते ॥११॥ एतत्प्रकाशपापानां रहस्यानां तथैव च । गोवधादिकमेनोयदुपातकमुच्यते ॥१२॥ यजातं तिलधान्यादि विक्रयात्पापमात्मनः । सङ्करीकरणं प्राहुः कन्यापहरणादिकम् ॥१३॥ मलिनीकरणं चैव चण्डालीगमनादिकम् । अपात्रीकरणं प्राहुः दुरन्नादेस्तु भोजनम् ॥१४॥ जातिभ्रंशकरं प्राहुस्तथा दुर्मरणादिकम् । प्रकीर्णकमिति प्रोक्तं पापानि नवधा क्रमात् ॥१।। महतां पातकानान्तु प्रायश्चित्तं कली युगे। द्वययुतैरेव गोदानैर्मत्या विप्रवधे कृते ॥१६॥ अमत्यायुतगोदाननिष्कृतिः परिकीर्तिता। सुरापानं द्विजः कृत्वा ब्रह्महत्याव्रतं चरेत् ॥१७॥