SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ अनाथप्रेतसंस्कारेऽश्वमेधफलवर्णनम् २६६३ तदन्यथाकृतं तच्चत् सम्यग्भूयः समाचरेत् । कर्तरि दूरगे प्रेष्यत्वेन कुर्वीत मुख्यकर्बसमीपेऽन्यो न कुर्यात्स्वानुबन्धतः ॥१३३।। तत्प्रेष्यत्वेन कुर्वीत प्रेषितस्तेन वै वृतः। अवृतस्तेन तत्प्रेष्यत्वेन तद्रगे सति ॥१३४।। कृतं चेत्कर्म तद्भूयः संकल्पांदि समाचरेत् । अन्येन कृते वाङ्मात्रदाने श्राद्धमात्रम् वाङ्मात्रदत्तपुत्रस्तु कृतदारः कृतक्रियः।।१३।। ग्राहकस्य न कुर्वीत दर्शादि न कदाचन । तत्पन्यास्तस्य च श्राद्धमात्रं सम्यक् समाचरेत् ॥१३६।। प्रतिवर्ष प्रयत्नेन न दर्शादिकमाचरेत् । सतामेव हि बन्धूनां कर्म कुर्यात् प्रयत्नतः ॥१३७।। भ्रष्टानामपि तुच्छानां पतितानां विकर्मिणाम् । न कुर्वीत क्रियां यत्नादपि स्नानं समाचरेत् ॥१३८।। असतां पतितानां च भस्मान्तं सूतकं स्मृतम् । भ्रपतितानां घटस्फोटनाधिकारिणः जातिभ्रष्टानकर्मिष्टान् पतितान् मातरं सुतम् ॥१३६।। पितरं भ्रातरं पत्नी पतिमेवं मिथोऽसतः । त्यजेद्धटप्रहारेण नान्यानेवं समाचरेत् ॥१४०।। अनाथप्रेतसंस्कारे अनाथप्रेतसंस्कारादश्वमेधफलं लभेत् । प्रेतनिर्वापणं तमत्र संस्कारशब्दतः ॥१४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy