________________
२६६२
आङ्गिरसस्मृतिः अतस्मिन् तत्त्वमारोप्य संस्कुर्याद्यदि कामतः । निष्फलं याति तत्कर्म सोऽपि पातित्यमाप्नुयात् ॥१२३॥ पितृत्वं जनितर्येव मुख्यतोऽन्यत्र गौणतः । तत्पुरस्कृत्य चेत्कर्म कृतमन्यैः पुनः क्रिया ॥१२४॥ विहितेनैव पुत्रत्वं स्वीकारेण न चान्यतः । समवाप्नोति बन्धूनां राजविद्वदनुज्ञया ॥१२॥
भ्रातृजः कृतदारः कृतक्रियोऽपि । भ्रातृजो वाक्यतः पित्रोज्यैष्ठयकानिष्ठयवर्जितः । पुत्रत्वं समवाप्नोति कृतदारः कृतक्रियः ॥१२६॥ सोऽप्येकश्चेदवाप्नोति नोभयोस्तु तथा विधिः । जनितुर्मुख्यसूनुः स्यादन्यस्य गुणतः सुतः ॥१२७॥ मातुलत्वपितृव्यत्वसुतत्वाद्यनुबन्धकम् । मुख्यतो यस्य यद्वा स्यात्तदुद्दिश्यैव तक्रिया ॥१२८।। मुख्यानुबन्धनं त्यक्त्वा यः कर्म कुर्यात्प्रमादतः । पितृव्यादिकमुच्चार्य पुनः कुर्यात्तु तां क्रियाम् ॥१२६।।
गोत्रनामानुबन्धव्यत्यासे गोत्रनामानुबन्धानां व्यत्यासेनाप्यनेहसः । यदि कुर्याक्रियां तां वै पुनः कुर्याद्यथाविधि ॥१३०॥ उपनीतस्तु चेदुपनेतृत्वेनैव तक्रिया। विद्यादत्वेन तदातुर्भक्तदत्वेन तत्प्रदे ॥१३१॥ भयपत्वेन भयपे पितृव्यत्वेन तादृशे । तत्तदुच्चारणं कृत्वा तत्तत्कर्म समाचरेत् ॥१३२।।