________________
सिद्धिदिने श्राद्धविधानम्
२६६१ प्रतिसंवत्सरं सिद्धिदिने श्राद्धं समाचरेत् । पश्चादाराधनं कुर्यात्तस्मिन्नो चेत्परेऽहनि ॥११३।। ब्रह्मभूतस्य तस्यास्य सर्वदेवादिरूपिणः । संगच्छते पितृत्वं च तेन रूपेण तं यथा ॥११४॥ तस्मिन् श्राद्धदिने भक्त्या यजेदेव विधानतः । तादृक् तद्यजनं चास्य श्राद्धनामककर्मणः ॥११।। अधिकारित्वसिध्यर्थं तस्मात्तेनैव तं यजेत् । न मातरं पितृत्वेन यजेत तु कथंचन ॥११६।। पितृत्वं मातरि गतमेकशेषजमल्पकम् । यथा न तत्कार्यकरं मातृत्वमपि तत्तथा ॥११७||
पितृव्यपल्यादीनाम् पितृव्यपन्यादीनां स्यात्तादृक्पत्नीत्वमेव हि । तासां भवति तस्मात्तु न तन्मातृत्वमुच्यते ॥११८।। पितृत्वमपि मातृत्वं दानतो नाशमेष्यतः । तत्कर्मणि पुनः प्राप्त जननीत्वादिना भवेत् ॥११६॥ पितृत्वमपि मातृत्वमेकत्रैव हि तिष्ठति । न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥१२०।।
गौणमातरि गौणमातरि मातृत्वं पुरस्कृत्यार्थलोभतः । समुच्चार्य क्रियां कुर्यान्न सा तद्गा भवेद्धृवम् ॥१२॥ लोभान्मातृत्वमन्यासु यदि निक्षिप्य मोहतः । क्रियां कुर्याज्जडमतिः सद्यश्चण्डालतां व्रजेत् ॥१२२॥
१८६