________________
नित्यनैमित्तिककर्मणांफलनिर्णयः २८६३ तस्मात्सर्वेषु चान्दादिकालभेदेषु चन्द्रमाः । एक एव भवेत्कर्तानान्यः कश्चन चोदितः ॥३१॥ सूर्यादीनां तु कर्तृत्वमुपचारात्प्रकीर्तितम् । वस्तुतस्तच्च कर्तृत्वं याथार्थ्यात्तु विधोर्मतम् ॥३२॥ तस्मान्मानस्तु चान्द्रोऽयं सर्ववैदिककर्मसु । परिग्राह्यो भवेन्नूनं तेन मानेन वैदिकः ॥३३।। तस्मात्सर्वाणि कर्माणिनियनैमित्तिकान्यपि । पैतृकाण्यपि देवानि यानिकान्यखिलान्यपि ॥३४॥ क्रान्तप्रयुक्तानि विना चान्द्रेणैव समाचरेत् । क्रियमाणेऽन्यथा तस्मिन्यस्मिन्कस्मिश्चकर्मणि ॥३५।। पक्षमासतु भेदः स्यात्तस्मात्संकल्प एव सः । अन्यथैव भवेन्नूनं तस्मात्तत्कर्म केवलम् ॥३६।। अन्यथैवं कृतं स्याद्धि तेन तत्तु विनश्यति । कालभेदकृतं कर्म तस्मात्तन्न तथाचरेत् ॥३७।। युगाब्दमासतु पक्षतिथयस्तत्रमुख्यतः । चान्द्रमाने संभवन्त्विकृप्ताश्चनियताः पुनः ॥३८।। यएते कथिताः सद्भिरन्ये ह्यनियताः किल । क्रान्तयो निखिलालोनिश्चयागमवर्जिताः ॥३६॥ तेषां मासत्वनामेदं मुख्यतस्तु न संभवेत् । मासादिमध्यान्तलक्ष्मराहित्येन तथोदितम् ॥४०|| तदाहि तत्सम्यगेव प्रकृतेऽप्यनिरूप्यते । इन्द्राग्नी हयते यत्र मासादिः संप्रकीर्तितः ॥४१॥