________________
२८६४
कण्वस्मृतिः अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृसोमको । किंच तन्मासपर्यायशब्दानां तदनन्वयात् ॥४॥ नराशयो मुख्यमासास्तेहीमेकथिताश्शिवाः । चैत्रादयो द्वादशापि सतु मेषा दयस्तुते ॥४३।। माससामान्यशब्दा:स्युस्ते चैतेषु भवन्ति हि ।। तानप्युदाहरिष्यामि स्पष्टार्थं सप्त सांप्रतम ॥४४।। दर्शान्तः पूर्णिमामध्यः भृत्वर्धः प्रतिपन्मुखः । त्रिंशत्तिथिः पक्षयुगं कृत्स्नाब्दक्षयवृद्धिकः ॥४।। मासवाचकशब्दाः स्युस्त इमे तत्रनोतराम । सौरमाने प्रवर्तन्ते मासेपु किल सर्वदा ।।४६।। सर्वे मेषादिशब्दास्ते राशीनामेव वाचकाः । समासानां मुख्यतो वै गुणतश्चेत्कदाचन ॥४७॥ तद्वाचकत्वकार्याय भवन्ति किल तावता । कथं ते मुख्यमासाःस्युस्तद्वयंऋतुरीरितः ॥४॥ तत्षट्कं वत्सरः प्रोक्तस्तस्मादब्दमृतु ततः । मासं पक्षं तिथिं चापि मार्गेणानेन सन्ततम ॥४६।। सम्यगालोच्य संकल्येव्यत्यासे न भवेद्यथा । तथासमुच्चरेत्सर्वान न्यूनानतिरिक्ततः ॥५०|| तिथ्यादीन्यदि संकल्प व्यत्यासेनोच्रेतदा । पुनः कुर्यात्तु तत्कर्म नष्टं तत्तेन तावता ॥५१।। स्नानद्वये नित्यमेव संकल्पं सम्यगाचरेत । कालादीन्प्रवदेच्चापि त्वरन् यदि तदा पुनः ॥५२।।