________________
दण्ड्यानामदण्ड्यानायथायथंधर्मव्यवहरणम् २६०५ पराजयेत्तान्धर्मेण न्यायेनापि समागतान् । अब्राह्मणं ब्राह्मणेन व्यवहाराय चागतम् ।।८११॥ अपि न्यायगतं राजा व्यवहारे पराजयेत् । । एवमश्रोत्रियं राजा श्रोत्रियेण सभासु चेत् ।।८१२॥ तुच्छानतुच्छः समतः सद्भिस्सत्कुलसंभवैः । बाढं विवदतो नित्यं भोषयित्वा पराजयेत् ।।८१३।। दुर्बलेन स्वामिनैवं विवदन्तं सभासु चेत् । दुर्बलं बलिनं पोष्यं मदान्धो दुर्जनाश्रयात् ।।८१४॥ सद्भिः सोऽयं विगर्हःस्यात् राज्ञ प्रोक्ता यथास्य तु । शान्तिर्गर्वस्य महतः प्रभवेद्व समष्टितः ॥८१।। अश्रोत्रियश्रोत्रिययोः विवादे समुपस्थिते। तदात्वश्रोत्रियन्यायसत्पथस्थेऽपि केवलम् ॥८१६।। यथा वा श्रोत्रियजयः भवेत्सद्यः(स् ) तथा वदेत् । नित्यं सर्वत्र पूज्योऽसौ श्रोत्रियस्तेन तं तराम् ।।८१७|| नावमन्येत्पूजयित्वा प्रेषयेदेव सन्ततम् । स्वसारं भगिनी पत्नी मातरं तनयां तु वा ।।८१८।। तावकीमभिगन्तास्मीत्यहं वादिनमुद्धतम् । विवादे श्रोत्रियं दृष्ट्वा श्रोत्रियं सद्य एव वै ॥८१६॥ कपोलयोस्ताडयित्वाचीत्कृत्य (धिक्कृत्य) च दिनत्रयात् । परं निरोधादुद्धृत्ययथाशक्ति पणानपि ।।८२०।। चतुर्विंशतिसंख्याकान् द्विगुणं वा चतुर्गुणम् । तस्यापि द्विगुणंभूयः शतं वा तवयं तु वा ।।८२१।।