________________
२६०४
कपिलस्मृतिः विना जुगुप्सां ह्रीं घोर ह्रियं भीति दुरासदाम् । परसंगाप्तसद्गर्भनारी (१) ग्रहणतां भुवि ॥८००। सम्पाद्य चापिगार्हस्थ्यं लोकानां पश्यतां पुरः। परवीर्यैकसंजातगर्भिणी स्वकलत्रतः ॥८०१॥ ते जायन्ते तादृशानां पाकाः पद्मनिभेक्षणाः। कानीनपौनर्भवादितनया न जुगुप्सिताः ॥८०२।। किंवा न जाने तद्य यं विवाहानन्त क्षणात् । मुहूर्ताद्याममात्राद्वा यामद्वयमत एव वा ॥८०३।। (अन्हो) अहर्दिनात्तद्वितीयाद्वितीयात्तस्य तत्परम् । पक्षान्तमासाहतो(र)मासात् तृतीयाद्वा चतुष्टयम् ।।८०४॥ पञ्चषेभ्योऽपि मासेभ्यो डिम्बानां जननादहो। द्विपात्पशूनां सालज्जालक्ष्यते न च किं पुनः ॥८०॥ ते चापि मनुजैः साम्यं संप्राप्य च ततः परम् । यूयं वयं च मनुजाः समा एवेति वादिनः ॥८०६।। वागक्षीकर्णनासादि सर्वावयवसंयुताः।। निर्लज्जाः सर्वकार्येकनिपुणास्त इमे पुनः ॥८०७।। महात्मन:त्मिानं सत्कुलीनान हेलयन्ति हसन्ति च । पुनर्निराकरिष्यन्ति व्यवहारेषु सन्ततम् ॥८०८।। पराजयन्ति कुप्यन्ति तादृशेरखिलं जगत् । व्याप्तमानंति बहुना तादृशान्निखिलान्जनान् ॥८०६॥ व्यवहारेषु समतः संप्राप्ताः सज्जनस्सह । तुच्छान् दुरात्मनो दुष्टान् धार्मिको नृपतिः स्वयम् ।।८१०।।