________________
निदुष्टपुत्रयोग्यता
२६०३ एवं त्रयाणामेकस्य तनयस्य परिग्रहे। प्रत्यवायो महानुक्तः तस्मात्तत्कर्म नाचरेत् ॥७८६।। जडमूढान्धमत्ता ये मूकक्लीवाभिशस्तराः। पतिताः पामराश्चापि न स्वीकार्या विशेषतः॥७६०॥ ज्येष्ठपुत्राः पितृणां स्युःवल्लभः जगतीतले। यथा तथा कनिष्ठाश्च मातृणामतिवल्लभाः ॥७६१॥ अतः कनिष्ठास्तनयाः निन्दितारस्युस्तथैव हि । पुत्रग्रहणकार्येषु यदि दत्तो मृताः सुतः ॥७६२॥ पुनः पुत्रं न गृह्णीयादेकस्यैव सुतस्य वै। ग्रहणं शास्त्रविहितं न द्वितीयस्य सर्वथा ॥७६३।। अपविद्धस्ततोग्राह्यो यदि भूयः सुते मनः । निर्दुष्टपुत्रा जगति त्रय एव प्रकीर्तिताः ॥७६४॥ औरसः पुत्रिकापुत्रः अपविद्धश्च सूरिभिः । अन्ये तु तनया भूयः भूतले स्युर्जुगुत्सिताः ॥७६।। असत्कुलप्रसूतानां क्षेत्रजातिसुताः स्मृताः । महाकुलप्रसूतानां त्रय एव पुरोदिताः ॥७६६।। जगुप्सा सा प्रकथिता स्वस्मिन्पश्यति जीवति । पित्रादिषु स्वकीयेषु सत्सुजीवत्सुतत्परः ॥७६७॥ परस्मै पुत्रकार्याय धर्मपल्यर्पणं किमु । न्याय्यं युक्त सच्चरित्रं सर्वैस्तत्प्रविचार्यताम् ॥७६८।। पांसुलानां विटानां वा सा वृत्तिरजुगुप्सिता ।। याति घोरा वागवा स्वभार्यान्यनिवेदनम् ॥७६६