________________
पनसस्थापनमाहात्म्यम्
३००१ षोडशश्राद्धतुलितं महादानशताधिकम् । प्रोवाच किल सर्वेशो गयस्य सुमहात्मनः ॥४८॥ गयाफल्गुनिकाशाकश्राद्धान्येतत्समानि वै। गौरीदानं तथैवेति वृषोत्सर्जनमेव च ॥४८॥ महान्ति निष्क्रियाणीति मनुः कात्यायनोऽङ्गिराः । कुत्सवत्साग्निभरतविश्वामित्रशुकादयः ॥४६॥ नैतेषां तुल्यमपरं पैतृकं कर्म विद्यते । लोकत्रयेऽपि परमं तस्मादेतेषु चैककम् ॥४६॥ अपि कर्ता कृतार्थः स्यात् सुकृती पितृतारकः । इत्येवमेनं जहषुः पनसस्थापकं तु तम् ॥१२॥ वयं न विद्मः को वा स दू दुर्वासाजनकोऽथवा । कुम्भोद्भवो दधीचिर्वा शिबिर्वा नहुषो नलः ॥४६३॥ मान्धाता वाऽप्यलों वा हरिश्चन्द्रोऽथवा महान् । गयो रामोऽथवा श्रीमानेषु चैकोऽथवा न चेत् ॥४६॥ एतत्समष्टिलोकानां हितायाऽत्र भुवः स्थले । अवतीर्णो न सन्देह इति ब्रह्मा शिवो हरिः ॥४६॥
___ पनसे स्थापिते महान् विशेषः पनसस्थापकं प्रोचुः शलाटोस्तस्य पृष्ठतः । सर्वे कण्टकरूपेण समाश्रित्यैव सन्ततम् ॥४६६।। अष्टोत्तरशतश्राद्धदिव्यशाकविशेषकाः । प्रवर्तन्ते यतस्तस्मात्तदा शाकसहस्रकम् ॥४६॥