________________
३०००
आङ्गिरसस्मृतिः सान्निध्यं मृतिकाले तु द्वितीयादिसुतस्य वा। परलोकानुकूला या मृतस्य प्रभवेत्तथा ॥४७६।। तक्रिया मन्त्रपूर्वैवं मृतस्य प्रभवेत्तथा । एवं स्याद्ग्रहणश्राद्धं गयाश्राद्धमथापरम् ॥४८०॥ तृप्तिदं फाल्गुनीश्राद्धमष्टोत्तरशतैरुत । शाके श्राद्धं यत्क्रियते तदेकमध तारकम् ॥४८॥
गौरीदानं पितृतृप्तिकरम् गौरीदानं वृषोत्सर्गः पाक्षिकोऽयं महालयः । स्थापनं पनसाख्यस्य तानीमानि स्मृतानि हि ।४८२।। पितृणानपि सर्वेषां वल्लभानीति वै जगुः । जकारपञ्चकं वत्सः परलोकगतस्य तत् ॥४८३।। तृप्त्यै संतरणायापि प्रोवाचैवं न चेतरत् ।
जकारपञ्चकम् जलाधं जाह्नवीतीरं जनार्दनमहास्मृतिः ॥४८४|| ज्वलनो जननोत्पन्नसुतसान्निध्यमेव च । जकारपञ्चकं प्रोक्त कथितं जन्ममोचकम् ॥४८॥
ग्रहणश्राद्धलक्षणम् ग्रहस्पर्शादथ यतन् सद्यः पल्यादिभिर्वृतः । तदान्नेनैव यच्छाद्धं करोति पितृप्तये ॥४८६।। स्नात्वा तेनैव विधिना तद्ग्रहश्राद्धमुच्यते । तदेतत्किल देवेशो भगवान् भूतभावनः ॥४८७।।