________________
श्राद्धादावत्यन्ततृप्तिकराणाम्वर्णनम् २६EE धर्मपत्नीसुते बाले केवलं रहिताक्षरे । अस्पष्टस्पष्टवणे वा विद्यमाने मृते तु वा ॥४६९।। कल्यानन्तरनिष्ठेन येन केन मुतेन गा। तत्समेनाऽथवा भ्रात्रा शिष्येणान्येन बन्धुना ॥४७०।। सवं कारयितव्यं स्यात्समन्त्रेणाऽत्र तत्र चेत् । यद्यत्प्राधानिकं कर्म तत्र तत्रास्य वै शिशोः ॥४७१।।
सान्निध्यं स्पर्शमात्रकर्तृत्वम् स्पर्शमात्रः प्रकर्तव्यस्तत्सान्निध्यं च केवलम् । अपेक्षितं मृतस्यात्र महातृप्त्यैकहेतवे ॥४७२।। तत्सान्निध्यस्पर्शमात्रात् स मृतः सुखभागलम् । भवेदेव न संदेहस्तथा तस्मात्तु तच्चरेत् ॥४७३॥ मृतस्यैतानि प्रोक्तानि तारकाणि महात्मभिः। कारकाणि महातृप्तेस्तानीमानि स्मृतानि हि ॥४७४।।
श्राद्धादावत्यन्ततृप्तिकराणि जकारपञ्चकं त्वेकं धर्मपत्नीजसन्निधिः । तत्कार्यकरणं तद्वद्ग्रहणश्राद्धमेव च ॥४७।। गयाश्राद्धं च फल्गुन्याः शाकश्राद्धमथापि च । तथैव वरणं गौर्या वृषोत्सर्जनमेव च ॥४७६।। महालयश्च पनसस्त एते निखिलाः पराः । अत्यन्ततृप्तिमुक्त्यैकनिदानानीति तान् जगुः ॥४७७।। जन्मभूम्यादिकं तत्र तज्जकारस्य पञ्चकम् । मृतस्य तारकं पूर्व तत्परं त्वौरसस्य वै ॥४७८।।