________________
२६६८
आङ्गरसस्मृतिः धर्मपत्नीसुतो बालो मौञ्जीविरहितोऽपि वा। तिष्ठत्सु चान्यापुत्रेषु कर्मभिः सत्कृतेष्वपि ॥४५६।। उत्तमः पितृकृत्येषु तस्मादग्निप्रदः स तु। तेन प्राधानिकं कर्म यद्यत्तत्तत्तु तन्मुखात् ॥४६०।। सम्यक्कारयितुं न्याय्यं मन्त्रान् सर्वान्परे सुताः । पठेयुर्वं विधानेन चैवं धर्मोऽखिलो महान् ॥४६१॥ विहितस्तु समासेन तेन यावत्कृतं न तु। तावत्स तु मृतो तातः परलोकं न विन्दति ॥४६२।। प्रेतत्वाच्च म निर्मुक्तः क्षुत्तष्णापीडितस्तराम् । शरणं यत्र कुत्रापि ह्यटन धावन् स्खलन भ्रमन् ।।४६३।। नित्यं च सलिलाकाङ्क्षी प्रेतलोके ह्यधोमुखः । रुग्णो मुण्डश्च विकलो जडो भ्रान्तश्च दुर्मनाः ।।४६४॥ निवसेदेव सततं तस्मादौरस एव सः।
धर्मपत्नीजस्य स्पर्शमात्रक त्वम् धर्मपत्नीसमुद्भूतो ह्यपरिज्ञातवर्णकः ॥४६।। प्रेतकार्यस्पर्शमात्रं स्नात्वा कुर्यादमन्त्रकम् । तावन्मात्रेण तत्तातः कृतकृत्यः सुखीतराम् ॥४६६।। सम्यक् पितृत्वमाप्नोति नित्यानन्दः प्रजायते । तत्तन्मातुस्तत्तनया मुख्यकर्तार ईरिताः ॥४६७।। सत्स्वौरसेषु मुख्यत्वात्त एव कथिताः पराः। तत्तत्कर्मसु कर्तारो नान्यमातृसमुद्भवाः ॥४६८।।