________________
नानाविधानां पत्नीनांवर्णनम् २६६७
पुत्राणां ज्यैष्ठयकानिष्ठयम् धर्मपत्नीसमुद्भूतो ज्येष्ठपुत्र इति स्मृतः। पत्नी तनयराहित्यकृतवैवाहिकस्य सा ॥४५०।। येयमूढा धर्महेतोधर्मपत्न्यभिचोदिता।
भोगिनी कलत्रे सति पुत्रे वा पौत्रे नप्तरि सन्ततौ ॥४५॥ स्थितायां येयमूढा स्यानोगिनी काञ्चनाह्वया ।
भर्मणावावातादिपत्नयः भर्मणोऽमूनि यानि नामानि तानि सर्वाणि कृत्स्नशः ।।४५२।। लभतेऽतस्तु सा प्रोक्ता द्वितीया काञ्चनाह्वया । न धर्मपत्नी भवति भोगिन्येव परा स्मृता ॥४५३।। भर्मणेयं यतः साध्या वनिता तेन सा स्मृता । सर्वस्वर्णपदैर्वाच्या वावातेति च फण्यते ॥४४॥ परा दुर्वर्णनामानि यानि ख्यातानि भूतले। तानि सर्वाण्यवाप्नोति तृतीयेति च तां विदुः ॥४५॥ परिवृत्तीति तामेके विज्ञेयां विमलामति । हरिद्रां हरिणी कल्यां जगदुब्रह्मवादिनः ॥४५६॥ एतासां तनयाः सर्वेऽप्युत्तरोत्तरदुर्बलाः । धर्मपत्नीसुतान्न्यूना वयसाप्यधिकास्तराम् ॥४५७।। प्रथमा धर्मपत्नी च सुभगा महिषीति च । सत्कर्णीति च कल्याणी धर्मज्ञैः कथिता हि सा ॥४५८।।