________________
२६६६
आङ्गिरसस्मृतिः सति तत्तत्सुते तस्मात् पितृपल्या विचक्षणः । ज्येष्ठायास्तत्कनिष्ठाजः स्वयं कर्म समाचरेत् ॥४४०॥ ज्येष्ठेन दत्तपुत्रेण तत्क्षेत्रस्य पितुस्तु वा। कृते कर्मणि तस्य स्यादाधिक्यं तत्सुतात्परम् ॥४४॥ ताते सति कलत्रस्य तत्पुरो ज्यायसोऽस्य चेत् । कृतं कर्म हि दत्तेन सद्यः पुत्राधिको भवेत् ॥४४२॥ पुत्रेषु सत्सु दत्तन पितुः कर्म कृतं तु चेत् । न तदा तस्य वाधिक्यं स्वाम्यं किमपि लभ्यते ॥४४३।। यदि तज्ज्येष्ठभाया अपुत्राया कृतं तु तत् । कर्म तत्पुरतो नूनं दत्तः स्यादधिकः सुतात् ॥४४४॥ पितुः कर्म कृतं तेन दत्तेन यदि तत्परम् । अप्ययं मुख्यकर्ता न मुख्यः स्यात्सुत एव वै ॥४४॥ निखिलेभ्यो सुतेभ्योऽसावौरसो ह्यतिरिच्यते।
पत्नीविशेषाः, तत्र धर्मपत्नी औरसो धर्मपत्नीजो धर्मपत्नी च केवलम् ॥४४६॥ याऽनेन पूर्व बाला वा दुर्गुणा वा विवाहिता । सैवास्य धर्मपत्नी स्याद्धर्मविद्भिरुदाहृता ॥४७॥
द्वितीयपत्नी तत्पश्चाद्या कुलीना वा सुरूपा वा वयोऽधिका । न सास्य धर्मपत्नी स्याद्वितीया भोगिनी स्मृता ।।४४८|| सति चेत्तनये तल्पे पुनः कामाद्विवाहिता। द्वितीया भोगिनी नारी धर्मपत्नी न सोच्यते ॥४४६।।