SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ दत्तकस्य कर्म करणेऽधिकारित्वघर्णनम् ॥४३१|| स एव पितृकृस्येषु मुख्यकर्ता न संप्रयः । अनुपेतोऽप्यसौ यद्यप्यथ तत्कर्तृ सोऽखिलम् ||४३०|| कारयेज्न्येष्ठमुखतस्तथा चेत्कर्म तत्परम् । जातमात्रे धर्मपत्नीसुते गौणसुताः परे द्वितीयादिपुरोद्भूता भवेयुस्तत्क्षणाननु । धर्मपत्नीसुतोत्पत्या दत्ततत्कार्यतोऽपि च ।।४३२।। द्वितीयादिसुतानां स्यात्सद्यो हैन्यं श्रुतीरितम् । तत्पत्नकर्मकर्ता चेद्वितीयातनयस्य सः ||४३३|| २६६५ दत्तादौ विशेषः दत्तोऽधिकवेद्भवति पितुर्यदि पुनस्तराम् । raat निधौ वा ताते जीवति दत्तकः ||४३४|| तद्भार्याकर्मकर्ता चेत्तत्सापतिरिष्यते । द्वितीयातनयश्चेत्तु कर्मकृदत्तस्तदा ॥४३५|| सद्यो हैन्यमवाप्नोति न ज्येष्ठातनयो यदि । ततस्तद्धर्मपत्नी च समौ दत्तस्य संततम् ||४३६|| पराणि तत्कलत्राणि संस्कार्याणि सुतो न चेत् । सुते सति स एव स्यात्तत्कर्मणि न चेतरः ||४३७५॥ सर्वदेवं समाख्यातो न तेनायं हि दुर्बलः । दत्तेन तत्त्रस्य प्रथमस्य कृता क्रिया सत्यन्यातनये तावन्मात्रेणायमथाधिकः । तुर्याशोऽपि समांशः स्यात्तादृशं कर्म तत्कृतम् ||४३६|| ||४३८।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy