SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ३१४४ भारद्वाजस्मृतिः हियेचिंतायां नियमनिमुक्तविद्यारूपेण चक्षुषायोसाधादित्योहिरण्मयः पुरुषःसोहमिति चिंत्तयामिधिय इते तु द्वितिय्या बहुवचनं य इलिछांडसत्वालिंग्गव्यत्ययः। यस्यतेजः सवितुर्देवस्यवरेण्यंश्रेष्ठं अस्मारभिध्यातं भर्गोदेवभजतां पाप भंजन हो भूतं अस्माकं नः धियः। बुद्धिश्रेयस्करेषुकर्मसुप्रचोदयात् प्रेरयेदित्यर्थः। एषाव्याख्या तु गायत्र्या सर्वपाप प्रणाशिनी। विज्ञातत्वा प्रयत्नेन द्विजैः सर्व शुभेप्सुभिः॥५॥ जपस्थानांत्तरेव्याख्या कर्तव्याहरहर्द्विजैः । स्मरणात्सर्वपापानि प्रणस्यंति न संशयः ॥६॥ ॥ इति श्रीभारद्वाजस्मृतौ गायत्र्यार्थप्रतिपादननाम दशमोऽध्यायः॥ अथ एकादशोऽध्यायः गायत्र्यापूजाविधानकथनम् उत्तप्रमाण सुस्मिग्धं दृढ़शुल्पंचरंत्रिवृत् । संस्कारेणोपसंयुक्त यत्तयं द्विजोत्तमैः॥१॥ छिन्नं प्रभिन्नं स्फुटतं विशीणं मानतोधिकं । मानहीनमसंस्कारं ब्रह्मसूत्रं न धारयेत् ॥२॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy