________________
अथ दशमोऽध्यायः
गायत्र्यामन्त्रार्थकथनम् अथायमर्थं गायत्र्या प्रवक्ष्यामि यथातथं । द्विजोत्तमानां सद्भक्त्या जपादीनि प्रकुर्वतां ॥१॥ पीत्वा सभक्तिजननं मंत्राथं ज्ञानमुत्तमं । तस्मादर्थ विजानिय्याद्यत्नेन जपकृद्विजः ।। २ ।। विश्वानभक्तिभाजांत्तु जपादीनां महत्ततं । फलं लभेज्जपकृतामिति वेदेषु भाषितं ॥३॥ पदानजनमंत्रस्य तदादीनि यथाक्रमं । पदं प्रत्यर्थनिष्पत्तिः विस्पष्टं क्रियतेत्र तु ॥४॥ तदिति द्वितियेकवचनं अनेन जगदुत्पत्तिस्थिति लयकारणभूतमौपनिषधिकंधानिरुपंतेजः सूर्यमंडलामेधेयं परब्रह्ममिधिय्यते। सवितिरितिषष्ठकवचनंषून प्राणिप्रसवइत्यस्पधातोः एत पंसर्वस्यधातोर्वाभरित्यर्थः । वरेण्यं वरणिय्यं प्रार्थनिय्यं नियमादिभिरवगतकल्मषैः। सध्येयंर्ग: भंज्जोआमर्दने भुज्जिमदभर्जन इत्येतयोर्धात्वोः भजतां पापभंजनहेतुभूतमित्यर्थः॥ भ्रा "लुदीप्तापितस्यधातोर्वाभर्गाः । तेज इति यावत् देवस्यवृष्टिदानादिगुणयुक्तस्य निरतिशयेत्यर्थः । तः प्रकाशात धीम