________________
भारद्वाजस्मृतिः अक्षरप्रतिलोमूयं यस्मिन्नुद्धतकर्मणि | तदमोखं विजानिय्यादेतद्धि ब्रह्मणोबलं ॥४२॥ विभीतकेथ समिधः ह्याक्षरप्रतिलोमया । हुनेत्सर्षप तैलेन विभीतककृतमृचा ॥४३।। ययिञ्चेत्पीटकंशत्रोः अपिवोत्सादनं पुनः । पञ्चतृ संपुले शत्रून वर्णाशश्च प्रयोजयेत् ॥४४॥ कर्मणां मरकादीनां तत्रोक्तानामनंतरं । होमकर्म प्रवक्ष्यामि समस्तानां प्रशांतये ॥४॥ गोसर्पिदधिपिय्यासमेकीशृत्वज्वलक्षुका । यावत्तत्कोपशमनं तावत्तज्जुहुयाच्छुचौ ॥४६।। लघ्वासनोब्रह्मचारी त्रिसहस्र जपेच्छुचिः । संवत्सराद्धनैश्वयं न लभेन्नात्र संशयः ।।४७।। निराहारो जपेल्क्षं सदाद्यादीप्सितंवरं । प्रत्यंवयोजपेदेताः अब्दत्रयमतंद्रितः ॥४८॥ द्विजन्मा सपरब्रह्म ययादत्र न संशयः । पुरश्चरणपूर्वाणि कर्माणि सकलानि तु ॥४६॥ अध्यास्मिन्मयोक्तानि ज्ञातव्यानि द्विजोत्तमैः । अनेनविधिनाभीष्टं सकलं साधयेद्विजः ॥५०॥ ॥ इति श्रीभारद्वाजस्मृतौ गायत्र्यासाधनक्रमवर्णनंनाम
नवमोध्यायः॥