________________
गायत्र्यासाधनक्रमवर्णनम् ३१ ४१ लक्षं त्तु जुहुयाद्राज्यं लाभेन्निष्कंटकं ध्रुवं । हुनेहेतसत्राणि घृतयुक्तानि पावके ॥३१॥ लक्षभूमौ भवेदिष्टिमहत्यत्र न संशयः। सहस्र जुहुयाद्भस्म जलेवर्ष विमुंचति ॥३२॥ लक्षेण भस्महोमेन कृत्वा चोत्तिष्टते जलं । तदेव जुहुयादप्सुलक्षं गुर्वि श्रीयंलभेत् ॥३३॥ तिलास्मृताक्तान्जुहुया लक्षं स्वाहधिनायके । विमुक्तस्सकलाहोमिः परमैश्वर्यमाप्नुयात् ॥३४॥ सत्तंडुलतिलान्लक्षं जुहुयात्सर्पिषासह । स्वाहप्रियेस्यगेहेभिः वृद्धिरत्युत्तमा भवेत् ।।३।। प्रत्यहं जुहुयादन्नमष्टोत्तरशतं द्विजः । अशक्तोष्टाविंशति वा तद्गृहोन्नध्रुवं भवेत् ॥३६॥ गोघृतं जुहुयाल्लक्षं समस्तारयुमनोरथाः। शुचिर्भूत्वा द्विजश्रेष्ठाः सुनमिद्धेहुताशन ॥३७॥ गोघृतं मधुसंम्मिश्रं इष्टत्री वस्यकर्मणि । अयुतं जुहुयादग्नौ सास्त्रिप्राणप्रिया भवेत् ।।३।। सद्वृत्यबलवानविश्वयं गोघृतं लक्षंजुहुयात्प्रलभेस्थिरं। जुहुयाद्रक्तसिद्धार्थैः लक्षं साहा प्रिये यदि ॥३।। प्रत्यर्थिनोध युध्यंत्तः ते व्रजेयुर्यमालयं । ताम्राश्वमारसमिधः जुहुयालक्षं हुताशने ।।४।। भवेद्विदेशगमनं संप्पन्नस्य न संशयः । सा यत्र प्रतिलोमोक्ता बवश्चाच्छन्विनाशयेत् ॥४॥