________________
३१४०
. भारद्वाजस्मृतिः लक्षत्रयजपेधेतत्पुरश्चरणसिद्धये । सर्वेषुकायिकेष्वेवं क्रमेण विधिरीरितः ॥२१॥ यावत्कर्मसमाप्तिस्तु प्रातःस्नानं न सत्यजेत् । अथवेदादिभातति प्रसादजननं विधिं ॥२२।। गायत्र्या संप्रवक्ष्यामि धर्मकर्माथमोक्षदं । पूर्व सूर्योदयात्स्नात्वा सहस्र प्रत्यतां जपेत् ॥२३॥ आयुष्यमर्थमारोग्यं लभेत्कीर्तिं च वांधवां । उपवास त्रयं कृत्वा सहस्र जुहुयाद्भुतं ॥२४॥ सहस्रपोषं लभते प्रवृद्धाचिषे पावके । पयसाभ्यज्यसमिधः पालाशस्यसहस्रकं ।।२।। ग्रहणेजुहुयादिदोः सहस्ररजितं लभेत् । घृतेनाभ्यज्यसमिधः खदिरस्यहुताशने ॥२६॥ जुहुयाद् ग्रहणेभानोः सहस्रणेषमाप्नुयात् । (सहस्र पोषमाप्नुयात् )। अलक्ष्मिप्रचुरव्याधिदुःस्वप्नाच समाश्रीताः ।।२७।। सहस्रजप्ता कुंभांभ सेवनान्नादमाप्नुयात् । यां दिशं ब्राह्मणोगंत्तुधिश्चन्लोष्टानि सप्त च ।।२८।। सप्तकृत्याभिमंत्र्याथ विनृजेत्तत्रनोभयं । क्षिराशीजुहुयालक्षं क्षेरं.मृत्युं व्यपोहति ।।२६।। घृताशी प्राप्नुयान्मेधां जप्त्वालक्षं न संशयः । नाभिमानेभनिस्तात्वा सूर्यस्याभिमुखोजलं ॥३०॥