________________
गायत्र्यासाधनक्रमवर्णनम
३१३६
एवं संख्याक्रमं ज्ञात्वा मंत्रिमंत्रासदा जपेत् । संख्याज्ञाननं पद्मबीजैः सूक्ष्मशुद्धात्मवित्तु वा ॥१०॥ संख्यारेकाभिरथवा भूमौ वा रज्जुबन्धनैः । विप्र पापक्षयार्थिचेत् प्रातः प्रथमवासरे ॥१॥ नत्वाध नित्यकर्माणि निवर्त्य च यथाविधि । ब्रह्मकूचीपिवेदनि द्वितीये प्रथमोक्तवत् ॥१२॥ सर्वं कृत्वाधभूजीत विशुद्धं यावकाशनं । पूर्ववत्सकलं कृत्वा द्वितीये दिवसे पुनः ॥१३॥ द्विजोत्तमान्नभुक्त्वाथ सावित्रि जपमाचरेत् । गायात्त्वभिमयांभः शतवारंजलस्थितः ॥१४॥ स्नात्वापीत्वा शतंजप्ता सर्वपापै प्रमुच्यते । ब्रह्महा मधुपस्वर्णस्तेयि च गुरुतल्पगः ॥१५।। गोमातृहापितृघ्नो वा गुणस्पृत्वि म सागरां । सदाचार्य मुखात्सागां अधितांत्तु विधानतः ॥१६।। गायत्रिमयुतं जप्त्वा पापैरेतद्विमुच्यते। आदौवेवक्रममिदं कृत्वा स्वस्याभिवृद्धये ॥१७॥ गायाधत लाभाय होमं सम्यक्समाचरेन । जपहोमौ च सततं कुर्याद्विपस्वतेजसा ॥१८॥ सर्वकामसमृद्ध्यर्थं परब्रह्मोदमुच्यते । नित्यनैमित्तिकेनाम्ने त्रितयेस्मित्र्यतिष्ठिता ॥१६॥ गायत्रितत्परं नान्यत् इहैव च परत्रयः । मध्यंदिनेल्पभुज्यौनि त्रिकालज्ञानतत्परः ॥२०॥