SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ गायत्र्यापूजाविधानकथनम् ३१४५ शशिव्रतं त्रयः क्रछाः गायत्र्या अयुत त्रयं । अल्प वनं महानद्या सममेतञ्चतुष्टयं ॥३॥ अथ पूजां प्रवक्ष्यामि देव्यासिद्धार्थ सिद्धिदान् । सर्वपापप्रशमनी सर्वाभयविनाशिनी ॥४॥ स्नात्वा शुक्लांवरधरःस्सपवित्रकरद्वयः । पादौशमे च प्रक्षाल्य सपस्पृश्शावाग्यतः॥ ५॥ उर्ध्वपुडूत्तु गिधिवत्भस्मना चंदनेन वा। धृत्वा ललाट' हृद्ग्रीवा भुजयुगेन च द्विजः ।। ६ ।। उपह्वरे शुचौदेशे विलिप्ते गोमयांब्बुना । दीपमारोप्यगंधादि पूजाद्रव्याणि निक्षिपेत् ।। ७ ।। सुगंधाक्षत पुष्पाणि धूपदीपादिकानि च । सतांबूलोपहारं च द्रव्याणाराधनस्य तु ॥ ८॥ सौवर्णं रजितं ताम्रशुस्वकांस्यंच्छदारवं । मृण्मयं चेति पात्राणि सप्तात्रकदिता।।६॥ हाटकं कलधौतं च लोहशैलं च दारवं । आराधनविधौ पीठं पंचदा समुदाहृतं ॥१०॥ पूजापीठं स्नानपीठं इति पीठं द्विधारमृतं । पंकजं स्वस्तिकं चेति पूजकस्यासनंद्विधा ॥११॥ सत्यष्टचीनदेवांग्ग कार्पासाच्छादनानि यत् । नवानिवृतान्यन्न्यै सुक्षाप्यत्रोदितानि वै ॥१२॥ स्वासनार्थं ततोदर्भानास्तीर्य प्राक्सेखानभः । तेषापविश्योदङ्मुखः खापद्मत्तिखेन्महात् ॥१३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy