________________
२७२८
लोहितस्मृतिः विरोधान्विविधान् सम्यक् संगृह्य व ततः पुनः । प्रदूषयेत्तिरस्कृत्य देशादुच्चाटयेदपि ॥२८४॥ दुष्टनिग्रहमात्रेण तद्देशस्य महीपतेः । तत्रत्यानां च सर्वेषां सर्वश्रेयो महद्भवेत् ॥२८५।। ज्येष्ठोऽहोकतनयः पितृभ्यां पुनरेव वै। दत्तोऽन्याभ्यामिति च वै विवदन्पररिक्थके ॥२८६।। पुत्रत्वहेतुना सोऽयं प्रसिद्धस्तस्करो मतः । कुतस्तथेति सन्देहे तबसम्यनिरूप्यते ॥२८॥ न दाना) ज्येष्ठपुत्रः कदाचिदपि वा भवेत् । तत्रापि चैकस्सुतरां तत्क्रियानधिकार्यपि ॥२८८ एवमेव परे चापि तनयाः परिरिक्थके। विवादमतिकुर्वन्तो दौहित्रादिष तासु च ॥२८६।।
॥विधवास्वीकृतपुत्र ( दण्डं)॥ तनयासु विभक्तानां प्रत्तासु विधवासु च । दत्तपुत्रोऽहमस्मीति सपिण्डोऽहं सगोत्र्यति ॥२६०|| सम्बन्धो भवतां को वा भिन्नगोत्रिधनेऽति वै। प्रलपन्तः केन दत्त इत्युक्त निर्भयान्विताः ॥२६॥ निर्लजा मातृदत्ताः स्मः विश्वस्ताः स्वीकृताः खराः। अभ्यनुज्ञाकृतस्वीकारा वै तद्भर्तृवाक्यतः ॥२६२॥ वयं तद्गोत्रसंभूता अस्माकं तद्धनं महत् । . न्यायेन निखिलं स्याद्धि सुतादौहित्रयोः कथम् ।।२६३॥