________________
दौहित्रप्रशंसावर्णनम्
स्थितयोः परगोत्रत्वे तद्धनं तु भविष्यति । इति शास्त्रविरुद्धानि वाक्यान्यन्यानि वा पुनः ||२४|| सभासु वै प्रलपतो सद्योदेशात्प्रवासयेत् । पुत्रभिन्नादन्ध्रगोत्रदत्तसाहस्रकात्तराम् || २६५॥ अधिको दुहितासूनुः सर्वशास्त्रैस्तथोदितः । कुतस्तथेति चोक्तं तु प्रवदामि च तत्स्पु ((स्फुटम् ॥ २६६॥ ॥ दौहित्रप्रशंसा ॥
२७२६
दुहिता (तृ) तनयो लोके सर्वेषां सर्वकर्मसु । नित्यं मातामहादीनां तत्पत्नीनां च पुत्रवत् ||२७|| करोति हि स्वपितृभिस्समत्वेन समन्त्रतः । दर्शादीन्यपि नित्यानि तथा नैमित्तिकान्यपि ॥ २६८ ॥ सर्वश्राद्धानि काम्यानि मासिश्राद्धादिकान्यपि । श्राद्धप्रतिनिधित्वेन क्रियमाणेसु कर्मसु ॥२६६॥ नित्यस्नानादिकर्मसु ।
तर्पणेष्वपि सर्वेषु पितृवर्गसमत्वेन वर्ग मातामहस्य वै ॥ ३००॥ मातृवर्गेण तुलितं तत्पत्नीनां त्रिकं तथा । को वा सपिण्डो यजते को वा भ्राता च तत्समः ॥ ३०२ ॥ तत्सुतः तस्य पौत्रो वा कदाचित्तस्य कर्मणि । कृते कार्यवशात्पश्चात्प्रतिसंवत्सरं ततः ॥३०२|| लौकिकामौ श्राद्धमात्रं तहिने त्वागते तदा । श्राद्धमात्रं तु तत्पत्न्याः अपि तूष्णीं करोति हि ||३०३ ! |