SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ २६१० कण्वस्मृतिः तदाहुतिद्वयं कुर्यान्नान्यत्किमपि विद्यते । अयं हि गुप्ति (प्र) होमे स्यान्नित्यं कालद्वये चरेत् ||५४७॥ तदभिरक्षणायैव तदाद्य ेवं विधीयते । प्रधानाहुत्यथविवाहाग्निसिद्धिर्भवेत्किल स्थालीपाकादथपुनस्तदुपक्रम उच्यते । औपासनस्य कृत्यस्य कर्मणः श्रुति बोधनात् ||५४६|| तावन्मासस्तु पक्षो वा ऋतुर्वाप्ययनं शरत् । अहनद्योदिनं वापि मार्गमध्ये विधानतः ||५५०। सायं प्रातस्तस्य कालो न गृहे सोऽयमुच्यते । शकटारोहणात्पश्चाद् वध्वा कृशानुना सह ॥५५१ | होमकाले मार्ग मध्ये गुप्तिहोमोऽय मुच्यते । गृहप्रवेशहोमस्य चार्वागेव ततः परम् ||५५२|| यावज्जोवाख्य संकल्पपत्न्या कार्याद्विजन्मनाम् । अनुज्ञायं दक्षिणतः तेषां स्वप्रार्थनादितः || ५५३ ॥ औपासनारंभतुर्ययामिन्यपरपक्षके । ॥५४८|| शेषहोमं प्रकुर्वीत मङ्गलस्नानपूर्वकम् ॥ ५५४॥ विवाहात्पूर्व दिवसे नान्दीश्राद्धमुदाहृतम् । ततः परं विधानेन लाजहोमात्परं तराम् ||५५५ || तीक्षायामनुष्ठेया दीक्षाधर्माः सनातनाः । नात संचरेद्वापि न ज्योत्स्नायां हिमेऽपि वा ॥२२६॥ नैव स्नानं प्रकुर्वीत तटाके वा सरित्यपि । हृदेवा देव खाते वा कूपे वा पल्वलेऽपि वा ॥ ५५७ ॥ •
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy