________________
वेदानामध्ययनमनुगृहस्थाश्रमप्रवेशवर्णनम् २१०६ तुभ्यन्ताद्यास्तथा प्रोक्ता दिवश्येनादयश्च ताः । स्वाद्वीन्तानर्वनग्नेन इति प्रश्ना यथाक्रमम् ॥५३६।। सौत्रामण्यच्छिद्रनक्षत्रेष्टयः समुदाहृताः। . उभावामादयोत्यानुवाका व्यधिकविंशतिः ॥५३७।। युक्ष्वाहीत्यनुवाकश्च याज्या विद्वद्भिरीरिताः । वेदव्रतानि कृत्वैवं स्नानं कुर्याद्विधानतः ।।५३८।। विधानेन ततो यत्नालक्षण्यां त्रियमुद्हेत् । प्रधानहोमं निर्वा वाहयेत्तां समन्त्रकम् ॥५३६।। सम्यक् प्रवाहारयेद्वा वह्निमाहृत्य गोपथे । स्वधाम च विधानेन समागत्या विलम्बयन् ॥५४०।। गृहप्रवेशहोमाख्यं कुर्यादेवसमन्त्रकम् । स्थालीपाकं तथाग्नेयं विधानेन समाचरेत् ॥५४१।। कन्यादातगृहात्तस्य निर्गतस्य शनैश्शनैः । मार्ग चंक्रमतो मन्त्रैः कुर्वाणस्य च तत्त्रियाः ॥५४२।। दिनानि यानि मार्गे स्युस्तेषु कालद्वयेऽन्वहम् । गुप्तिहोमः प्रकर्तव्यो विवाहाग्नेविशेषतः ॥५४३॥ अकृते तु पुनस्तस्मिन्सोऽयमग्निविनश्यति । पुनः प्रधानहोमस्य प्राप्तिरेव भविष्यति ॥५४४।। पुनस्तदग्निसिध्यर्थमियं निष्कृतिरुच्यते। नान्यत्र निष्कृतिः प्रोक्ता गुप्तिहोमं ततश्चरेत् ॥५४५।। गुप्तिहोमं करिष्येति वह्नः संरक्षणाय मे। संकल्प्यैवं विधानेन परिषिच्य समन्त्रकम् ॥५४६।।