________________
गृहस्थस्य नित्यकर्तव्यविधिवर्णनम् २६११ वेशन्ने दीपिकायां वा न मन्त्रैरघमर्षणैः । स्नानाङ्गतर्पणं नैव न संकल्पोऽपिवा तथा ॥५५८।। नित्यमुष्णेन तत्कुर्यात्सलिलेन सुगन्धिना। अलंकृतेन पात्रेण वेष्टितेनापि पर्णकैः ॥५५६।। गन्धाक्षतादिभिः सम्यक् संस्कृतेन कृतेन च । तथा तैलहरिद्राभ्यामुद्वर्तनमुखादिकम् ॥५६०॥ सर्वमङ्गलवाद्यश्च विना शीर्ष चरेदपि । संध्यात्रयं प्रकुर्वीत धार्य चन्दनमेव वै ॥५६।। नान्येन पुण्डं कुर्वीत कुङ्कुमाक्तः सदा भवेत् । सदापुष्पः सदाचूर्णसुगन्धो दिव्यभूषणः ॥५६२।। नैकान्नाशी भवेच्चापि सदा बन्धुभिरेव च । सुमङ्गलीभिविप्रैश्च भोजनं तदनुज्ञया ॥५६३।। कालद्वयं यथेच्छं च चरेदेव विधानतः । प्रत्यक्षलवणं त्यक्त्वा भक्ष्यभोज्यादिकं यथा ।।५६४।। क्षुदुत्पत्तिर्भवेत्तीक्ष्णा प्रभूताज्येन तच्छिवम् । भुञ्जीयादखिलं भव्यं द्रव्यं बुध्वा(ध्या)भिधारितम् ॥५६५।। यद्यत्र निखिलं द्रव्यं संमुखः सुमुखो मुदा । अश्नीयादेव सततं प्रसन्नः सन्वसेदपि ॥५६६।। दिवास्वापी भवेन्नैव नाह(क्तिद्वयं चरेत् । वध्वा तथाशयीतैव पृथड्नैव कदाचन ॥५६७।। कृत्वा दण्डं गन्धलिप्त मध्ये कृत्वा च तं यतन् । अभ्यर्च्य विधिना देवबुद्धया स्पृष्ट्वैव तं स्वपेत् ॥५६८।।