________________
२५५५८
कपिलस्मृतिः ब्रह्मचर्यमित्यादीनान्तुलोप एव परस्ततः । प्रतिप्रश्नप्रवचननिवृत्तिस्तदनंतरम् ॥३१२॥ मंत्रेप्यसावितिस्थाननामनिर्देशवर्जनं। प्रधानहोमं विधिना कुर्यादेवाखिलं क्रमात् ॥३१३।। उरेदेशत्यागमखिलं (१) स्वयमेव वदेदपि । अथ यश्वजपादीनामन्ते ब्रह्मणि संस्थिते ॥३१४॥ तूष्णी कूर्च ततो गृह्य स्वयं तस्मिन् सुखेन ये । उपविश्य विधानेन गायत्री वेदमातरम् ॥३१।। अभ्यर्चति क्रमेणैव व्याहृतीभिर्विधानतः । सम्यगुच्चारयेदुक्त्वा प्रयत्नेनाधिकेन वै ॥३१६।। तदधीनं कारयीत चिरकालेन वायतनू (१) । उच्चप्रम(व)दनेनालं बधिरस्य विशेषतः ॥३१७|| पंग्वंधयोर्जडभ्रांत्तक्लीवापाद्य करोगिणां ।। यथा योग्यं यथाशक्ति वाचयित्वैवतांमनून ॥३१८।। अपिसर्वान्मनूशस्त्रमस्मृसद्विजावदून् (१) । उपस्थानञ्चाग्निकार्यमग्न्युपस्थानमेव च ॥३१॥ व्रतप्रवचनंचापि सत्यां शक्तौ यथामति । यथायोग्यंतथैवस्यान्मातृभिक्षादिकं तथा ॥३२०।। यस्य ते सनयर्थाथ (?) जलग्रहणमाचरेत् । यश्वादिनत्रयान्ते(?) तु पालाशादिक माचरेत् ।।३२१।। मूकमात्रास्यकोप्येको(?)विशेषोवक्ष्यतेऽधुना । प्रधानहोमादध(थ)चस्थालीपाकविधानतः ॥३२२॥