________________
उपनयनसंस्कारवर्णनम्
२५५७ अंधादयोविशेषेण भर्त्तव्यास्ते निरंशकाः । तेषामुपनये प्राप्त वैलक्षण्यं महद्भवेत् ॥३०१।। तदाभ्युदयकं सद्यः कर्त्तव्यत्वे न कीर्तितम् । न पूर्वेद्य द्विशेषेण ऋतवस्तूत्तरायणम् ॥३०२॥ कत्सस्तु (कुतुपस्तु) कालोविज्ञेयः नक्षत्रं पुण्यदैवतम् । स्नातं त्वलंकृतंकृत्वाचोपनेष्यति केवलम् ॥३०३।। संकल्पञ्च विधानेन वाचमय्य विधानतः ॥३०४॥ यज्ञोपवीतसूत्रेण कृत्वातमुपवीतिनम् । तथायोगंप्रकुर्याञ्च सर्वतंत्रं विशेषवित् ॥३०॥ भ्रातुस्तथापिमूकस्य स्वयं मंत्रक्रियाश्वरेत् । याज्ञिकं समिधं तूष्णीमाधाययतितत्करां(?) ॥३०६॥ तूष्णीमना समास्थाप्य समंत्रामंत्रतो वा। सर्व कुर्याद्विधाने (नौ) न तदशक्यं यदेव हि ॥३०७।। तंत्रमन्त्रे प्रकुर्वीत कृत्स्ने तद्वाचकादिके । सर्वस्मिन्नपि तत्कार्ये स्वयमेव क(य)दातदा ॥३०८।। प्रभवेदिति तत्कर्ता मौंजीकृष्णाया(त)श्चरेत् । याज्ञिकं सामधंतूष्णं आधापयति तत्करा) ॥३०६।। ज्वीकृष्णाजिनं तथा देवताभ्यः(१)प्रदानंञ्चहस्तंग्रहण मेव च । शक्यं सर्व प्रकुर्वीत यद्यत्साध्यं यथाविधि । स्वसाध्यं निखिलं कुर्यात् स्वतत्कार्यमशंकितः ॥३१०।। यदशक्यं त्यजेदेव नात्रकार्या विचारणा । सुप्रजाइति मंत्रं च कर्णे कुर्याजपं तथा ॥३११॥