________________
२५५६
कपिलस्मृतिः यत्र यत्रैक देवत्यावृत्तिस्तत्र तथा भवेत् । प्रायाणिय्येतथाचोदयदिनिप्येतथैव (2) वै ॥२६०।। एकदैव सतो. नूनमभवन्नान्यथा हि तत्। कर्मणः कस्यचित्तस्माच्छिष्टद्रव्येण कर्मणः ॥२६॥ अन्येषां करणंन्यायं न भवेदिति वै मनुः। कर्मभ्योनिखिलेभ्योवै सूर्यग्रहग्रहाधिकः ॥२२॥ पैतृकं कर्म परममधिकंचोत्तमोत्तमम् । . तादृशं तत् परं (कर्म) कर्मशेषैकवस्तुना ॥२६॥ न्यायेन शक्यते कत्तुं कथंकाकेनिनेतरत्(?) । कर्मास्ते त्रिषु लोकेषु महद् ब्राह्मण्यमूलकम् ॥२६४।। तस्यैवैवं महाघोरे संकटे समुपस्थिते । कथंतत्कुस्थिलोके (१) कलौतिवृति केवलम् ॥२६॥ विप्रत्वं श्राद्धसंध्याभ्यां कलौ नान्येननिर्वृतिः। तस्मात्तु तवयं सम्यक् भक्त्त्यानुष्ठे यमेव वै॥२६६।। अंध पंगुजभ्राप्ताः (डश्चातों) क्लीबोमूको चिकित्सकः । उन्मत्तो बधिरः काणः वैश्यः क्षत्रिय एव च ॥२६७|| भिन्नभिन्नोपनयनाः वैश्य क्षत्रिय एव च। त एते निखिला ज्ञेयाः विधर्माभिः(१)नयेज्जयः ॥२६॥ दर्शनादिष्वयोगत्वमंधादीनां स्फुटन्तरम् । तेन तत्कर्म वैकल्यं जायते किल तेन वै ॥२६॥ सर्वसाम्यं भवेन्नैव तेषांतस्मात्सहात्मभिः ॥३००।