________________
समीचीनरण्डावर्णनम्
२७५५ कर्म कतुं तादृशं चालं युक्तं शात्रसंमतम् । ते गुणाश्चापि सुव्यक्त निरूप्यन्तेऽधुना क्रमात् ॥५७०।। वंशद्वयविशुद्धत्वं अत्यन्तावश्यकं स्मृतम् । सहस्रदक्षिणादत्वं सहस्रधनवत्त्वकम् ॥५७१।। पण्डितत्वं शताधिक्यशिष्यवत्त्वं महोन्नतम् । महाप्रामाधिकारित्वं ब्रह्मनिष्ठत्वमप्यति ॥५७२।। अन्नदत्वं ब्रह्मवित्त्वं शान्तिदान्त्यादिपात्रता । अग्निचित्त्वं धराधीशपूज्यता सर्वसम्मता ॥७३॥ यस्यैते निखिलादिव्याः सन्ति तस्यैवतादृशे । समये कर्म तत्कतुं तत्कलत्रस्य शक्यते ॥५७४|| विधवायास्तादृशस्य विधुरस्येति विश्वसृट् । पुत्रसंग्रहणे शास्त्रं कल्पयामास सूक्ष्मतः ॥५७।। अतिगुह्यमिदं शास्त्रं सर्वसाधारणं न तु । तादृशानां तु या काचिजन्मान्तरतपःफलात् ॥५७६।।
॥समीचीनरण्डा।। मृते भर्तरि तूष्णीकं सर्व निश्चित्य केवलम । नश्वरं दुःखजनकं अज्ञानास्पदमध्रुवम् ॥५७७।। सद्वाक्येन विनिश्चित्य किमे न ती। क्षान्तिशान्तिशमादीनां आलया सद्गुणाश्रया॥५७८।। वेदान्तवाक्यश्रवणं कुर्वन्ती महतां सताम् । वसन्ती निकटे नित्यं जगदेतचराचरम् ॥५७६।।