SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ साङ्गन्यासजपविधानवर्णनम् २६८१ सोऽहमर्कमहं ज्योतिरकज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसो महिम् (ऽमृतम्) ४३।। आगत्य देवि तिष्ठ त्वं प्रविश्य हृययंमम । अङ्कुशं मुद्रया नासा पुटं हृदयेनाभिस्पृशेत् । विलोमगायत्री त्रिवारं जपेत् । असावादित्यो ब्रह्म पञ्चोपचारैरभ्यर्च्य पुनर्वायव्यास्त्रं न्यसेत् । इति त्रिकाले समानमन्त्रं अघोरास्त्राय शाय नाराचाय सुदर्शनम्। मायाषड्दीर्घगायत्री प्रतिलोम न्यसेत् क्रमात् । लकारं च हकारं च यकारं रेफसंज्ञकं ॥४४॥ वकारमिति विख्यातं पञ्चभूतात्मकं यजेत् । इति पञ्चमोऽध्यायः। अथ षष्ठोऽध्यायः द्विविधजपलक्षणम् ओमित्येकाक्षरं ब्रह्मन्यासध्यानपुरस्सरम् । यथाशक्ति जपं कुर्यात्सन्ध्याङ्गो जपईरितः ॥१॥ नदीतीरे सरिकोष्ठे पर्वताने विशेषतः। शिव विष्णुसमं देवा गायत्रीजपमाचरेत् ॥२॥ नैमित्तिकं च काम्यं च द्विविधं जपलक्षणम् ।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy