________________
समा
विधवानिन्दावर्णनम्
२७४३ समाप्य विधिवद्भूयः यथा सङ्कल्पपूर्वकम् । सम्यग्विप्रमुखेनापि ताहकर्मचतुष्टयम् ॥४४१।। प्रकर्तव्यं प्रयत्नेन न चेत्तु ब्राह्मणो वृथा। अधः पतेदेवतरां नेहामुत्र च निष्कृतिः ॥४४२॥ तस्य भोक्त: प्रकथिता तादृक्प्रेतक्रियासु वै । विनाग्निमादितो विप्रमुखेन क्रियमाणके ॥४४३॥ प्राथम्येनैव तद्भोक्तु : पुलाकानां तु संख्यया । ज्ञातादिराण्डजन्मानि भवेयुरिति वै विधिः ॥४४४॥
॥विधवानांनिन्दा ॥ श्रीमान्प्रजापतिः प्राहः सर्वलोकपितामहः । तादृश्य एतास्सुक्रराः क्रूरचित्तामहाजडाः ॥४४५।। दयादाक्षिण्यसौभाग्यक्षान्तिदान्तिबहिष्कृताः ।
रातिक रसुक रतमा इति जगत्त्रये ॥४४६॥ जन्मनैव हि विख्यातास्तादृशीनां सदा क्षयः । पितरौ भ्रातरस्तज्जाः पितृगेहे प्रकीर्तिताः ॥४४७॥ पतिगेहे तु तत्तातभ्रातरस्तज्जतज्जनाः। अप्येवं सति सर्वत्र न स्वातन्त्र्यकथा सदा ॥४४८॥ तासां प्रकथिता सद्भिः एवं सति पितृगृहे । पित्रोस्तु कृपयापाल्यास्तत्कोष्ठजनितोऽन्वहम् ॥४४६॥ भ्रात्रादीनामपि तथा तज्जातानां तथैव च । एतद्भिन्नेन केनापि सम्बन्धेन न चैव हि ॥४०॥