________________
२७४२
लोहितस्मृतिः
॥कर्त्तावृतस्याधिकारः॥ तत्कर्तव्यत्वेन नान्यः कर्म कुर्यात्तथा यदि । पुनः करणमित्येव निश्चितं त्वादितो यथा ॥४३॥ अतवृतकृतं कर्माकृतमेवेति सूरिभिः । यतस्सुनिश्चितं तद्धि करणं पुनरर्हति ॥४३२॥ तादृशेष्वेष कृत्येषु रण्डानां पाककर्तृता। न तद्भिन्नेषु पित्र्येषु चैवं सति यदाऽवशात् ॥४३३।। मोहात्तत्कृतपाकेन कृतं श्राद्धं तदा पुनः । परेऽहन्येव कुर्वीत स्नुषापाकेन तत्सुतः ॥४३४॥ ज्ञाताज्ञातेति रण्डे द्वः स्पृष्टास्पृष्ट परे तथा । पतिं जानाति या ज्ञाता प्रथमा सा प्रकीर्तिता ॥४३॥ तत्राज्ञातेति या सेयं न जानाति पतिं स्वकम् । अत्यन्तपापा सा ज्ञाता यस्याः स्पर्शात्परं तदा ॥४३६।। सुखदोषेण मरणं तद्भर्ता प्रतिपद्यते । सा स्पृष्ट ति हि विख्याता लब्ध्वा तद्रतिं परम् ।।४३७।। रजसोऽप्यश्नुते घोरं वैधव्यं पापजं महत् । सास्पृष्ट ति समाख्यातास्ता एताः पूर्वजन्मनि ॥४३८।। नग्नश्राद्ध नवश्राद्ध लोष्टब्राह्मणभोजने ।
आद्यश्राद्ध च भोक्तारः प्रत्यक्षान्नं विनाशुचिम् ॥४३६।। क्रमेणैव महापापा: सप्तानां जन्मनां पुरा । अग्नौ प्रथमतः कृत्वा होमरूपेण कर्म तत् ॥४४०।।