SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २७६२ नारायणस्मृतिः फलाष्टकप्रमाणेन तण्डुलेनहतिः पचेत् । गोमूत्रे विनिवेद्य व हरये परमात्मने ॥६॥ तदेव भुक्त्वा साया स्वपेद्वः दक्षिणाशिरः। एवं षण्मासकृद्विप्रः पूर्ववतच्छुद्धिमाप्नुयात् ॥१०॥ ततो गङ्गाजले स्नात्त्वा सेतुदर्शनमेव वा। कृत्वा ततः पुनः कर्म कृत्वा शुद्धिमवाप्नुयात् ॥११॥ स्वकर्मपरकर्माहों भवेदेव न संशयः। एवं सम्यक् समादिष्टं श्रुत्वा नारायणो मुनिः ॥१२॥ विच्छिन्नसंशयो भूत्वा परमानन्दनिर्भरः । मेरुपृष्ठमुपागम्य तपश्चर्तुं ययौ मुनिः ॥१३॥ इति श्रीनारायणस्मृतौ कलौवर्ण्यकर्मप्रायश्चित्तवर्णनंनाम नवमोऽध्यायः।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy