________________
भगवदुद्देश्यककर्मवर्णनम् २८१५ अथवा तुलसी पुन्नां कृतकृत्यस्सनातनः । अङ्कयेच्छङ्खचक्राभ्यां चूताद्यांश्चम्पकादिकान् ।।१४।। तुलसीवाटिकाः कुर्यात् शङ्खचक्राम्बुजाकृतिः । वृक्षगुल्मलतादीनां अच्युतारामजम्मनाम् ॥१।। कुर्यान्नामानि देवस्य देव्यालक्ष्म्यास्तथा हरेः । ईहमानश्चरेन्नित्यं कदाचिन्नालसो भवेत् ॥१६।। अयाचितं शिलोच्छस्तु शिष्यदत्तैः क्रमागतः । कुर्यात्कर्मविशुद्धेभ्यः पुत्रग्राह्यापिवाधनम् ॥१७|| कुलटाषण्डपतितवैरिभ्यः काकिणीमपि । उद्यतत्वे विगृह्णीयादापद्यपि कदाचन ॥१८॥ महापातकिनश्चोरादम्बष्ठरहितस्तथा । मृगयोः पिशुनाच्चैव नादद्यादुद्यतं त्वपि ।।१।। याचनेनाऽपि वर्तेत दैन्यं हित्वागमस्ततः । दानेन वा नित्यं प्रतिगेहातामतन्द्रितः ॥२०॥ आपद्यपि न याचेत ज्ञातिसम्बन्ध्यरीनपि । भिक्षार्थ न ब्रजेत्तेषां गेहं कुर्यान्नचाप्रियम् ।।२।। राज्ञा न प्रतिगृह्णीयात् उपपातकिनस्तथा । पुरोधा गणिकाध्यक्षकदर्येभ्योऽपि नाहरेत् ।।२२।। श्वित्रिणोहैतुकेभ्यश्च विकर्मस्तेभ्य एवच । स्त्रीजिताच्च तथान्नेयात् स्वस्तिवहिग्भ्य एवच ।।२३।। शास्त्रावमानिनश्चैव परद्रव्यापहारिणः । सांयात्रिकाद्विषद्भ्यश्च गणकेभ्यस्तथैव च ।।२४।।