________________
२८१६
शाण्डिल्यस्मृतिः दधिक्षीरघृतादीनां लवणस्य मधोस्तथा । विक्रयिभ्योऽपि नादद्यादश्वविक्रयिणस्तथा ।।२।। नाचरन्ति यथोक्त ये तेभ्योऽपि भृतकार्चकात् । बीजप्रहारिणश्चैव बलीवर्दस्य साक्षिणः ॥२६॥ अयथार्थस्य नादद्यादश्वानां दमकात्तथा । अभक्ताच्च त्रयी विद्यादुदक्यागमकात्तथा ।।२७।। कौसीदकास्तथाभोक्त : श्राद्धस्य सततं तथा। न ग्रामयाजकेभ्यश्च नागम्यागमनात्तथा ॥२८॥ वणिग्भिश्च तथा शूद्रादुत्सृष्टाग्नेस्तथा शठात् । अगारदाहकेभ्यश्च परिवित्तेभ्य एव च ॥२६॥ बिम्बप्रस्थापकाच्चैव तथा शिल्पोपजीविनः । परिहस्ताच्च नष्टाच्च शूद्रशिष्यात्तथैव च ॥३०|| श्वपाकेभ्यः श्ववृत्तिभ्यः प्राड्विवाकात्तथैव च । भगवन्तं तथा विप्रान् पञ्चकालपरायणान् ।।३।। भगवन्मन्दिरं चैव पुण्यतीर्थानि सर्वदा । द्विषदश्चैव नादयान्निक्षिप्तस्यापहारिणः ॥३२॥ प्रतिलोम्याच्च जातेभ्यस्तथा चानृतजीविनः । उद्यतं त्वपि नादद्यादन्यदेवावलम्बिनः ।।३३।। क्रमागर्धनैर्वाऽपि स्वक्षेत्रारामसंभवैः । भगवद्भक्तिपूतेभ्यो विप्रेभ्यो याचितैस्तु वा ॥३४॥ आवासोपार्जितैर्वाऽपि कर्मकुर्यादतन्द्रितः । वन्यैर्वा पत्रपुष्पाद्यस्सर्वाभावे समर्चयेत् ।।३।।