________________
भक्तिलाभोऽपवर्गरसज्ञस्यैवेतिवर्णनम् २८१७ अलाभे सर्वभोगानां जलं प्रतिनिधिः स्मृतम् । अलब्धयान्यो विप्रेषु कषत्रयं वापि योऽर्चयेत् ॥३६।। विना मूर्द्धावसिक्तन्तु वैश्यं वाऽपि महापदि । अलब्धो याचनादेव तेषां वा वृत्तिमाश्रयेत् ॥३७॥ तिलं मांसं तथाऽन्नं च लवणं च तथाऽजिनम् । रक्तकृष्णादिकं वस्त्रं दधिक्षीरघृतादिकम् ।।३८।। साधनं चैव हिंसाया विषोल्वणकराणि च । । सुवर्ण चैव गां चैव विक्रीणन्नश्वमेव च ॥३।। श्रोत्रियाध्यापको भूत्वा वृत्तिं वा लभते द्विजः । स्त्रीबालवृद्धसंयुक्तः सर्वेभ्यो वा समाहरेत् ॥४०॥ भगवद्भक्तियुक्त भ्यो दद्यात्स्वस्तिकोभवेत् । उपादित्सुर्यथालाभं कर्मारम्भं प्रयोजयेत् ॥४॥ प्रतिग्रहाद्भवेदे(दो)षः चिरादेव (वि) नश्यति । भिक्षयित्वाऽपि वर्तेत स्वाश्रमानुगुणं तथा ॥४२॥ अपक्वं वाऽपि पक्कं वा सर्वश्रेष्ठा हि सा स्मृता । भिक्षित्वा(१)वर्तमानानां योगिनां सिद्धिकाक्षिणाम ।।४।। मदमात्सर्यमानाद्या दोषा गच्छन्ति संक्षयम् । यथा यथा हि खिन्नं स्यात् सांसारिकसुखोदये ॥४४॥ तथा तथा दृढं योगी निर्वाणपदमृच्छति । अपवर्गरसज्ञो हि सन्मना दुःखवर्जितः ।।४।। मोक्षधर्ममना नित्यं सुखं चरति मुक्तवत् । योगिनामवमानं च शरीरक्लेश एव च ॥४६॥