________________
२८१८
शाण्डिल्यस्मृतिः अर्थहानिश्च विज्ञानं वर्द्धयत्यग्निमाज्यवत् । यस्य सांसारिकं सौख्यं योगिनो नेह संभवेत् ॥४७॥ अनायासेन लभ्यं स्यात् तस्य तत्परमं पदम् । अविज्ञातमना नित्यं तापैरभिहतोऽपि सन् ॥४८॥ अक्लेशेन चरेत् तृप्तो विशुद्धद्रव्यतत्परः। अमार्गेण धनं लोभात् सम्पाद्य सुखमावसन् ॥४६।। न संसिद्धो भवेत्तस्मात् शुद्धद्रव्यपरोभवेत् । अकर्मण्यानि सिद्धानि यदि द्रव्याणि कामतः ॥५०॥ तेषां विनिमयेनैव शुद्धिस्त्यागेन वा भवेत् । अलाभे सर्वभोगानामुदकेनापि पूजितम् ॥५१॥ प्रयच्छत्यमलं लोकं भक्तिपूतान्तरात्मनाम् । जातया शुद्धवंशेषु भार्यया स्वानुकूलया ॥५२॥ सद्भक्तिपूतया नित्यं कारयेद् द्रव्यसाधनम् । शाकाम्बुभिर्वा न्यायात्तैर्भक्त्या संपूजयेद्धरिम् ।।३।। मन्त्री मन्त्रेश्वरश्शास्त्रं मन्त्रसिद्धिस्तथैव च । सिद्धान्तमक्षसूत्रं च गोप्यं धान्यं धनायुषी ॥५४।। अवमानमसामर्थ्य हृद्रोगं रोगमान्तरम् । अनर्थणमायासमकृत्यं न प्रकाशयेत् ॥५।। धान्यबन्धुविनाशेन नैर्धन्योपद्रवेण च। मूढः कृतावमानेन खिन्नस्यान्न कदाचन ॥५६।। प्रातस्नातोऽपि विधिवत् स्नानं माध्यन्दिनं चरेत् । शक्तश्चेदन्यथा रोगात् शाट्या सम्मार्जनं चरेत् ॥२७॥