________________
वाह्याभ्यन्तरशुद्धिवर्णनम् २८१६ शुद्धिं कुर्यात्सदा विद्वान् मलानामङ्गजन्मनाम् । कृत्तकेशनखश्मश्रु स्त्रीपक्षेषु हृषी (को ?) भवेत् ॥८॥ दिने दिने स्नानकाले कुर्यादभ्यञ्जनं गृही। अथवा शस्तकालेषु शक्तः कुर्यादिवैव तु ॥५६॥ विशुद्धदन्तवदनो निर्मलीकृतविग्रहः । शुद्धोदरः प्रसन्नात्मा यथालब्धैस्समर्चयेत् ॥६०॥ सतीनां योषितां देहो यागोपकरणं भवेत् । भर्त णां भगवद्भक्तदेहस्तद्वज्जगद्गुरोः ॥६॥ कर्मान्तरेष्वसंसक्तिफलकाङ्क्षाविवर्जनम् । भक्तिद्रवीकृतं चित्तं विरक्तिस्सर्ववस्तुषु ॥६२।। अभ्यासरसततं सर्वप्रकारैस्सक्रियाविधौ । आलस्यवर्जनं श्रद्धापरमं दम्भवर्जनम् ॥६३॥ अकार्पण्यमलोभश्च क्रोधमोहजयोभयम् । देहस्य सेन्द्रियस्यापि विशुद्धि व्यदेशयोः ॥६४|| अकाले वर्जनं निद्रामैथुनाशनकर्मणि । सर्वदा शास्त्रशिक्षा च शास्त्रदृष्टेषु कर्मसु ।।६।। पारवश्यप्रमागं च नित्यं शास्त्रो दृढंपरे। निषिद्धवर्जने यत्नस्संसिद्धान्ननिषेवणम् ।।६६।। मार्दवंहीर्दयाक्षान्तिरद्रोहस्सर्वजन्तुषु । एवमादिगुणाः पुंसां यदास्युस्सत्त्वसंभवाः ॥७॥ जातीर्यद्योगमात्मानं तदा भागवताविधौ । उत्सृज्य भगवत्कर्म बाह्यकर्मपरायणः ॥६॥